B 326-5 Golādeśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/5
Title: Golādeśa
Dimensions: 24.5 x 10.9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1823
Remarks:
Reel No. B 326-5 Inventory No. 39406
Title Golādeśa
Author Dāmodara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material indian paper
State incomplete
Size 24.5 x 10.9 cm
Folios 15
Lines per Folio 19–22
Foliation figures in the lower right hand margins of verso beneth the Title: Śivaḥ
Scribe Ratnākaralāla
Date of Copying ŚS1748
Place of Copying Rameṭpura(!)[ Umeśapura=Kāśī]?
Place of Deposit NAK
Accession No. 4/1823
Manuscript Features
Available foll.6–20.
Excerpts
Beginning
–ktā ye lokās te plakṣadvīpavāsinaḥ || 62 ||
asyāpi saptakhaṇḍāni nagānadyas tathiva ca |
tithi locana tulyāni yojanāsya vistṛtiḥ || 63 || (!)
śivam ādyaṃ yava (2)saṃ (!) subhadraṃ tu tṛtīyakam |
śāṃtaṃ kṣemaṃ cāmṛtaṃ ca saptamaṃ tv abhayaṃ bhavet || 64 ||
maṇikūṭo vajrakūṭa indrasens tṛtīyakaḥ |
jyotiṣmān vaśuparṇaś ca hiraṇyaṣṭhī(3)va ity api || 65 || (fol. 6r1–3)
End
vastu sad golarūpāpi cakraval-lakṣate mahī |
vartulopi ghaṭo dūrād dṛśyate cakravan na kim || 74 ||
taptasvarṇaghaṭākāro(21) bhānumad bhānumaṃḍalam |
paśyato dṛśyate sākṣāc cakrākāraṃ tathā kṣitiḥ |
bhūgolopi bhagolopi khagolopi vicārataḥ |
nigamāgamaśāstrebhyo gola eva na saṃśayaḥ || 76 || || 1008 || || (fol. 20r20–21)
Colophon
iti dāmo(22)darīye golādeśe kālanirddeśo daśamaḥ || ||
nakhapurusūraghana 1748 śāke nabhasyeśajanya ho golādeśaṃ lālaratnākaro ʼlikha drameṭpure || 1 || || śrīśo ʼvatu lekhakaṃ paṭhantam || (fol. 20r21–22)
Microfilm Details
Reel No. B 326/5
Date of Filming 20-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-09-2004
Bibliography