B 326-5 Golādeśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/5
Title: Golādeśa
Dimensions: 24.5 x 10.9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1823
Remarks:


Reel No. B 326-5 Inventory No. 39406

Title Golādeśa

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size 24.5 x 10.9 cm

Folios 15

Lines per Folio 19–22

Foliation figures in the lower right hand margins of verso beneth the Title: Śivaḥ

Scribe Ratnākaralāla

Date of Copying ŚS1748

Place of Copying Rameṭpura(!)[ Umeśapura=Kāśī]?

Place of Deposit NAK

Accession No. 4/1823

Manuscript Features

Available foll.6–20.

Excerpts

Beginning

–ktā ye lokās te plakṣadvīpavāsinaḥ || 62 ||

asyāpi saptakhaṇḍāni nagānadyas tathiva ca |

tithi locana tulyāni yojanāsya vistṛtiḥ || 63 || (!)

śivam ādyaṃ yava (2)saṃ (!) subhadraṃ tu tṛtīyakam |

śāṃtaṃ kṣemaṃ cāmṛtaṃ ca saptamaṃ tv abhayaṃ bhavet || 64 ||

maṇikūṭo vajrakūṭa indrasens tṛtīyakaḥ |

jyotiṣmān vaśuparṇaś ca hiraṇyaṣṭhī(3)va ity api || 65 || (fol. 6r1–3)

End

vastu sad golarūpāpi cakraval-lakṣate mahī |

vartulopi ghaṭo dūrād dṛśyate cakravan na kim || 74 ||

taptasvarṇaghaṭākāro(21) bhānumad bhānumaṃḍalam |

paśyato dṛśyate sākṣāc cakrākāraṃ tathā kṣitiḥ |

bhūgolopi bhagolopi khagolopi vicārataḥ |

nigamāgamaśāstrebhyo gola eva na saṃśayaḥ || 76 || || 1008 || || (fol. 20r20–21)

Colophon

iti dāmo(22)darīye golādeśe kālanirddeśo daśamaḥ || ||

nakhapurusūraghana 1748 śāke nabhasyeśajanya ho golādeśaṃ lālaratnākaro ʼlikha drameṭpure || 1 || || śrīśo ʼvatu lekhakaṃ paṭhantam || (fol. 20r21–22)

Microfilm Details

Reel No. B 326/5

Date of Filming 20-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-09-2004

Bibliography